गणेशाष्टकम् 2

गणेशाष्टकम्

चतोऽनन्तशक्तेरनन्तास जीवा चतो निर्गुणादप्रमेया गुणास्ते । यतो भाति सर्व त्रिधा भेदभित्रं सदा तं गणेशं नमामो भजामः ॥१॥

चतचाविरासीज्जगत्सर्वमेतत् तथाऽब्जासनी विश्वनी विश्वगीता । तणेन्द्रादयो देवसड्डा मनुष्याः सदा तं गणेशं नमाणी भजामः ॥२॥

यतो वहि-भानू भयो भूर्जलं च यतः सागराचन्द्रमा व्योष वायुः । यतः स्थावरा जङ्गमा वृक्षसद्धाः सदा तं गणेशं नमामो भजामः ॥३॥

यतो दानवाः किन्त्ररा यक्षसङ्घा यतश्चारणा वारणाः श्वापदाच । यतः पक्ष-कीटा यतो वीरुधच सदा तं गणेशं नमामो भजामः ॥४॥ यतो बुन्द्धिरज्ञाननाशो मुमुक्षोर्यतः सम्पदो भक्तिसन्तोषिकाः स्युः । यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः ॥५॥ यतोऽनन्तशक्तिः स शेषो बभूव घराधारणेऽनेकरूपे च शक्तः । यतोऽनेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजामः ॥७॥

यतः पुत्रसम्पद्यतो वाञ्छिताथों यतोऽ भक्त-विघ्नास्तथा ऽनेकरूपाः । यतः शोक-मोहौ यतः काम एवं सदा तं गणेशं नमामो भजामः ॥६॥

यतो वेदवाचोऽतिकुण्ठा मनोभिः सदा नेति नेतीति यत्ता गृणन्ति । परब्रह्मरूपं चिदानन्दभूतं सदा तं गणेशं नमामो भजामः ॥८॥

श्रीगणेश उवाच

पुनरूचे गणाधीशः स्तोत्रमेतत् पठेन्नरः ।

त्रिसन्ध्यं त्रिदिनं तस्य सर्वं कार्य भविष्यति ॥ ९॥

यो जपेदष्टदिवसं श्लोकाष्टकमिदं अष्टवारं चतुर्थ्यां तु शुभम् । सोऽष्टसिद्धीरवाप्नुयात् ॥ १० ॥

यहपठेन्यासमात्रं तु दशवारं दिने दिने । स मोचयेद् बन्धगतं राजवध्यं न संशयः ॥ ११॥


Discover more from Astro Shiv

Subscribe to get the latest posts sent to your email.

Leave a Comment

Discover more from Astro Shiv

Subscribe now to keep reading and get access to the full archive.

Continue reading