नारायणकवचम्

नारायणकवचम्

नारायणकवचम्

नारायणकवचम्

राजोवाच

गुप्तः यया सहस्राक्षः सवाहान् रिपुसैनिकान् । क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥१॥

भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् । यथाऽ ऽ ततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥ २॥

श्रीशुक उवाच
वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायाऽनुपृच्छते । नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥३॥

विश्वरूप उवाच धौतांघ्रिपाणिराचम्य सपवित्र उदङ्मुखः ।
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥४॥

नारायणमयं वर्म सन्नोद् भय आगते ।

देवभूतात्मकर्मभ्यो नारायणमयः पुमान् ॥५॥

पादयोर्जानुनोरुर्वोरुदरे मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्यसेत् ॥ ६ ॥

ॐ नमो नारायणायेति विपर्ययमथापि वा ।

करन्यासं ततः कुर्याद् द्वादशाक्षरविद्यया ॥७॥

प्रणवादि यकारान्तमङ्गुल्यङ्गुष्ठ पर्वसु । न्यसेद् हृदय ओङ्कारं विकारमनु मूर्धनि ॥८॥

षकारं तु ध्रुवोर्मध्ये णकारं शिखया न्यसेत् ।

वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु ॥ ९॥

हृद्यथोरसि ।

मकारमस्त्रमुद्दिश्य सविसर्ग फडन्तं मन्त्र-मूर्तिर्भवेद् तत् सर्वदिक्षु बुधः । विनिर्दिशेत् ॥ १०॥

मन्त्रमुदाहरेत् ॥ ११॥ ॐ विष्णवे नमः। इत्यात्मानं परं ध्यायेद्धयेयं षट्शक्तिभिर्युतम् । विद्या तेजस्तपोमूर्तिमिमं

ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्तांघ्रिपद्मः पतगेन्द्रपृष्ठे ।

दरा-ऽरि-चर्मा-ऽसि-गदेषु-चाप-पाशान् दधानोऽष्टगुणोऽष्टबाहुः ॥१२॥

जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरुणस्य पाशात् ।

स्थलेषु मायाबटुवामनोऽव्यात् त्रिविक्रमः खेऽवत् विश्वरूपः ॥ १३॥दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽ सुरयूथपारिः । विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्व्यपतंश्च गर्थाः ॥१४॥ रक्षत्वसौ माऽध्वनि यज्ञकल्पः स्वदंष्ट्रयोत्रीतधरो वराहः ।

रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद् भरताग्रजोऽस्मान् ॥ १५ ॥

मामुग्रधर्मादखिलात् प्रमादात्रारायणः पातु नरश्च हासात् । दत्तस्त्वयोगादथ योगनाथः पायाद् गुणेशः कपिलः कर्मबन्यात् ॥ १६ ॥

सनत्कुमारोऽवतु कामदेवाद्ध्याननो मां पथि देवहेलनात् । देवर्षिवर्यः पुरुषार्चनान्तरात् कूर्मो हरिर्यां निरयादशेषात् ॥ १७ ॥

धन्वन्तरिर्भगवान् पात्वपथ्याद् द्वन्द्वाद्भयादृ भो निर्जितात्मा ।

यज्ञश्च लोकादवताज्जनान्ताद् बलो गणात् क्रोधवशादहीन्द्रः ॥ १८ ॥

द्वैपायनो भगवान् प्रबोधाद् बुद्धस्तु पाखण्डगणात् प्रमादात् । कल्किः कलेः कालमलात् प्रपातु धर्मावनायोरुकृतावतारः ॥ १९ ॥

मां केशवो गदया प्रातरव्यात् गोविन्द आसङ्गवमात्तवेणुः । नारायणः प्राह्न उदात्तशक्तिर्मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ २०॥

देवोऽपराह्न मधुहोग्रधन्वा सायंत्रिधामाऽवतु माधवो माम् । दोषे हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभः ॥ २१॥

श्रीवत्सधामा-ऽपररात्र ईशः प्रत्यूष ईशोऽसिधरो जनार्दनः । दामोदरोऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः ॥ २२॥

चक्रं युगान्तानल-तिग्मनेमि भ्रमत् समन्ताद् भगवत्प्रयुक्तम् । दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्षं यथा वातसखो हुताशः ॥ २३॥ गदेऽशनिस्पर्शन-विस्फुलिङ्गे निष्पिण्ढि निष्पिण्ठ्यजितप्रियासि ।

कूष्माण्ड-वैनायक-यक्ष-रक्षोभूत-ग्रहोश्चूर्णय चूर्णयाऽरीन् ॥ २४ ॥ यातुधान-प्रथम-प्रेत-मातृ-पिशाच विप्रग्रह-घोरदृष्टीन् ।

त्वं नरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽ रेहृदयानि कम्पयन् ॥ २५ ॥

त्वं तिग्मधारासि-वरारि-सैन्यमीशप्रयुक्तो मम छिन्धि छिन्धि ।

चबूंषि चर्मन् शतचन्द्र छादय द्विषामघोनां हरपापचक्षुषाम् ॥ २६ ॥

यन्त्रो भयं ग्रहेभ्योऽभूत् केतुभ्यो नृभ्य एव च ।

सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योऽहोभ्य एव च ॥ २७ ॥

सर्वाण्येतानि

भगवन्नामरूपास्त्रकीर्तनात् ।

प्रयान्तु संक्षयं सद्यो ये नः श्रेयः प्रतीपकाः ॥ २८॥

गरुडो भगवान् स्तोत्रस्तोमच्छन्दोमयः प्रभुः ।

रक्षत्वशेषकृच्छ्रेभ्यो

विष्वक्सेनस्य वाहनम् ॥ २९ ॥सर्वापद्भयो हरेर्नाम-रूप-याना-ऽऽयुधानि नः ।

बुद्धीन्द्रिय-मनः – प्राणान् पान्तु पार्षदभूषणाः ॥३०॥ भगवानेव वस्तुतः सदसच्च

यथा हि सत्येनाऽनेन यत् । सर्वे नः यान्तु नाशमुपद्रवाः ॥ ३१॥

यथैकात्म्यानुभावानां विकल्परहितः भूषणा-ऽऽयुध-लिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ ३२॥

स्वयम् ।

सत्यमानेन सर्वज्ञो भगवान् हरिः । तेनैव

स्वरूपैर्नः सर्वैः पातु सदा सर्वत्र सर्वगः ॥३३॥

विदिक्षु दिक्षुर्ध्वमधः समन्तादन्तर्बहिर्भगवान् नारसिंहः । प्रहापयँल्लोकभयं स्वनेन स्वतेजसा ग्रस्त समस्ततेजाः ॥ ३४॥

मघवन्निदमाख्यातं वर्म नारायणात्मकम् ।

विजेष्यस्यञ्जसा येन दंशितोऽ सुर- यूथपान् ।। ३५॥

यं यं पश्यति चक्षुषा ।

एतद्वारयमाणस्तु पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते ॥ ३६॥

न कुतश्चिद् भयं तस्य विद्यां धारयतो भवेत् । राज-दस्यु-ग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥ ३७॥

इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः ।

योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥ ३८ ॥

तस्योपरि विमानेन गन्धर्वपतिरेकदा ।

ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥३९॥

गगनान् न्यपतत् सद्यः सविमानो ह्यवा‌शिराः ।

स बालखिल्यवचनादस्थीन्यादाय विस्मितः ॥४०॥

प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ।

श्रीशुक उवाच

य इदं शृणुयात् काले यो धारयति चादृतः ।

तं सर्वतो भयात् ॥४१॥ नमस्यन्ति भूतानि मुच्यते

एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः ।

त्रैलोक्यलक्ष्मी बुभुजे विनिर्जित्य मृधेऽसुरान् ॥४२॥

इति श्रीमद्भागवतेhttp://astroshiv.in षष्ठस्कन्धेऽष्टमेऽध्याये नारायणवर्म (कवच) सम्पूर्णम् ॥२८॥

Leave a Comment