aparajita stotram

aparajita stotram

श्रीत्रैलोक्यविजया अपराजितास्तोत्रम्।
ॐ नमोऽपराजितायै।
ॐ अस्य वैष्णवायः पराया अजिताय महाविद्याः
वामदेव-बृहस्पति-मार्कण्डेय ऋषयः।
गायत्र्युष्णुस्तुब्बृहति छंदंसि।
लक्ष्मीनृसिंहो देवता ।
ॐ क्लीं श्रीं ह्रीं बीजम्।
हुं शक्तिः ।
सकलकामनासिद्ध्यर्थं अपराजितविद्यामन्त्रपते विनियोगः।
ॐ नीलोत्पलदलश्यामां भुजङ्गाभरन्न्विताम्।
शुद्धस्फटिकासङकाशां चन्द्रकोटिभन्नम् ॥ ॥
शंखचक्रधरां देवी वैष्णवीमपराजिताम्
बालेन्दुशेखरं देवीं वरदाभ्यदायिनीम् ॥ 2॥
नमस्कृत्य पपाठैनां मार्कण्डेयो महत्पाः ॥ 3॥


मार्कण्डेय उवाच –
शृणुष्वं मनुष्यः सर्वे सर्वकामार्थसिद्धिदम्।
सिद्धसाधनिनं देवीं वैष्णवीम्पराजिताम् ॥ 4॥
ॐ नमो नारायणाय, नमो भगवते वासुदेवाय,
नमोऽस्तवनन्ताय सहस्रशीर्षायने, क्षीरोदार्नयिने,
शेषभोगपर्यङ्काय, गरुड़वाहनाय, अमोघय
अजयवसाय सीता पीतवाससे,
ॐ वासुदेव श्रवण प्रद्युम्न, अनिरुद्ध,
हयग्रीव, मत्स्य कूर्म, वराह नृसिंह, अच्युत,
वामन त्रिविक्रम श्रीधर राम राम राम.
वरद, वरद, वरदो भव, नमोऽस्तु ते, नमोऽस्तुते, स्वाहा,
ॐ असुर-दैत्य-यक्ष-राक्षस-भूत-प्रेत-पिशाच-कूष्माण्ड-
सिद्ध-योगिनी-डाकिनी-शाकिनी-स्कन्दग्रहन
सप्तनक्षत्रग्राहंश्चन्या हन हन पच पच
मठ मठ विध्वंसाय
विद्याराय विद्या कनेषाय कण्शेण चक्रेण वज्रेण शूलेन
गद्य मुसलेन हलेन भस्मीकुरु कुरु स्वाहा।
ॐ सहस्रबाहो सहस्रप्रहरणायुध,
जय जय, विजय विजय, अजित, अमित,
अपराजित, अप्रतिहत, सहस्रनेत्र,
ज्वल ज्वल, प्रज्वल प्रज्वल,
विश्वरूप बहुरूप, मधुसूदन, महावराह,
महापुरुष, वैकुंठ, नारायण,
पद्मनाभ, गोविंद, दामोदर, हृषिकेश,
केशव, सर्वसुरोत्सदान, सर्वभूतवशंकर,
सर्वदुस्वप्नप्रभेदेन, सर्वयंत्रप्रभंजन,
सर्वनागविमर्दन, सर्वदेवमहेश्वर,
सर्वबंधविमोक्षण, सर्वहितप्रमर्दन,
सर्वज्वरप्रणाशन, सर्वग्रहनिवारण,
सर्वपापप्रशमन जनार्दन नमोऽस्तुते स्वाहा।
विष्णोरियमानुप्रोक्ता सर्वकामफलप्रदा।
सर्वसौभाग्यजननी सर्वभीतिविनाशिनी ॥ 5॥
सर्वैश्च पतितं सिद्धैर्विष्णोः परमवल्लभा।
नान्या सदृशं किङचिद्दुष्ठानां नाशनं परम् ॥ 6॥
विद्या रहस्य वैज्ञानिक वैष्णवयेशपराजिता।
पथिया साक्षात् वा साक्षात्सत्त्वगुणाश्रय ॥ 7॥
ॐ शुक्लम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
आकर्षकवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ 8॥
अथातः संप्रवक्ष्यामि ह्यभ्यामपराजिताम्।
या शक्तिरामकी वत्स रजोगुणमयी माता ॥ 9॥
सर्वसत्त्वमयि साक्षात्सर्वमंत्रमयी च या।
या स्मृता पूजिता जप्ता न्यासता कर्माणि योजिता।
सर्वकामदुः वत्स शृणुष्वैतं ब्रवीमि ते ॥ 10॥
य इमामपराजितं परमवैष्णवीमप्रतिहतां
पति सिद्धां स्मरति सिद्धां महाविद्यां
जपति पति शृणोति स्मरति धारयति कीर्तयति वा
न तस्याग्निवायुवज्रोपलाशनिवर्षाभ्यं,
न समुद्रभ्यं, न गृहाभ्यं, न शौरभ्यं,
न शत्रुभ्यं, न शत्रुभ्यं वा भवेत्।
क्वचिद्रात्र्यन्धकारस्त्रीराजकुलविद्वेषी-विशेषगर्दवशीकरण-
विद्वेषोचातनवधबंधनभयं वा न भवेत्।
एतैरमन्त्रैरुदाहृतैः सिद्धैः संसिद्धपूजितैः।
ॐ नमोऽस्तुते।
अभये, अनघे, अजिते, अमिते, अमृते, अपरे,
अपराजिते, पति, सिद्धे जयति सिद्धे,
स्मृति सिद्धे, एकोनाशितमे, एकाकिनि, सत्यसि,
सुद्रुमे, सुगंधे, एकांशे, उमे ध्रुवे, अरुंधति,
गाय,सावित्री,जातवेदी,मानस्तोके,सरस्वती,
धरणी, धारि, सौम्यमनी, आदि, दिति, विनते,
गौरी, गांधारी, मातंगी कृष्ण, यशोदे, सत्यवादिनी,
ब्रह्मवादिनी, काली, कपालिनी, करालनेत्रे, भद्रे, निद्रे,
सत्योपयाचनकारी, स्थलगतं जलगतं अन्तरिक्षगतं
वा मां रक्ष सर्वोपद्रवेभ्यः स्वाहा।
यस्याः प्राणश्यते पुष्पं गर्भो वा पतते यदि।
मृयते बालको यस्याः काकवन्ध्या च या भवेत् ॥ ॥॥
धारयेद्य इमां विद्यामेतैर्दोषैर्न लिप्यते।
गर्भिणी जीववत्सा स्यात्पुत्रिणी स्यान्न संशयः ॥ 12॥
भूर्जपत्रे त्विमं विद्यां लिखित्वागंधचंदनैः।
एतैर्दोषैर्न लिप्येत् सुभगा पुत्रिणी भवेत् ॥ 13॥
राणे राजकुले द्युते नित्यं तस्य जयो भवेत्।
शस्त्रं वरयते ह्येषा समरे कण्डदारुणे ॥ 14॥
गुल्मशूलक्षिरोगानां क्षिप्रं नाश्यति च व्यथाम् ॥
शिरोरोगज्वराणां न नाशिनि सर्वदेहिनाम् ॥ 15॥
इत्येषा साकिदा विद्या अभयाख्याऽपराजिता।
एतस्याः स्मृतिमात्रेण भयं क्वापि न जायते ॥ 16॥
नोपासर्गा न रोगाश्च न योधा नापि टोकराः।
न राजानो न सारश्च न द्वेष्टारो न शत्रुवः ॥17॥
यक्षराक्षस्वेताला न शाकिन्यो न च ग्रहाः।
अग्नेर्भयं न वाताच्च न समुद्रान्न वै विशात् ॥ आठ॥
कर्मणं वा शत्रुकृतं वशीकरणमेव च।
उच्चाटनं स्तम्भनं च विद्वेषणमथापि वा ॥ 19॥
न किञ्चित्प्रभवेत्तात्र यत्रैषा वर्ततेऽभया।
पाथेड़ वा यदि वा चित्रे पुस्तके वा मुखेऽथवा ॥ 20॥
हृदि वा द्वारदेशे वा वर्तते ह्यभयः पुमान्।
हृदये संगमेदेतां ध्यायेद्देवें चतुर्भुजम् ॥ 21॥
रक्तमाल्यम्बरधरां पद्मरागसमप्रभाम्।
पाशाङकुशाभयवरैर्लङकृतसुविग्रहम् ॥ 22॥
साधकेभ्यः प्रयच्छन्ति मंत्रवर्णमृतन्यपि।
नातः परतं किञ्चिद्वश्चचरितमनुत्तमम् ॥ 30॥
रक्षणं पावनं चापि नात्र कार्य विचार।
प्रातःकुमारिकाः पूज्याः भोजनैराभरणैरपि।
तदिदं वाचनीयं स्यात्तत्प्रीत्य प्रियते तु माम् ॥ 24॥
ॐ अथातः सम्प्रवक्ष्यामि विद्यामपि महाबलम्।
सर्वदुष्टप्रशमनि सर्वशत्रुक्षयङक्रियाम् ॥ 25॥
दारिद्र्यदुःक्षमनिं दीर्घव्याधिनाशिनिम्।
भूतप्रेतपिषाचानां यक्षगन्धर्वरक्षासाम् ॥ 26॥
डाकिनी शाकिनि-स्कन्द-कुष्मांदानां च नाशिनीम्।
महारौद्रिं महाशक्तिं सद्यः प्रत्ययकारिणीम् ॥ 27॥
विश्वासं प्रयासेन सर्वस्वं पार्वतीपतेः।
तमहं ते प्रवक्ष्यामि सावधानमनाः शृणु ॥ 28॥
एकान्हिकं द्वैन्हिकं च चतुर्थिकार्द्धमासिकम्।
द्वैमासिकं त्रैमासिकं तथा चातुर्मासिकम् ॥ 29॥
पंचमासिकं शमासिकं वाटिकं पत्तिकज्वरम्।
स्लैस्पिकं सात्रिपतिकं तथैव सततज्वरम् ॥ 30॥
मौहुर्तिकं पत्तिकं शीतज्वरं विधोमज्वरम्।
द्वयहिनकं त्र्यह्निकं चैव ज्वरमेकाह्निकं तथा।
क्षिप्रं नाशयेते नित्यं स्मरणादपराजिता ॥ 31॥
ॐ हं हन हन, काली शर शर, गौरी धम,
धम्म, विदये आले श्याम मालेगंधे बंधे पच पच
विद्ये नाशय नाशय पापं हर हर संहारय वा
दुःखस्वप्नविनाशिनी कमलस्थिते विनायकमातः
रजनी सत्, दुन्दुभिनादे, मानसवेगे, शङ्खिनि,
चक्रिणी गादिनी वज्रिणी शूलिनी अपमृत्युविनाशिनी
विश्वेश्वरी द्रविडि द्रविणि द्रविणि
केशवादयिते पशुपतिसहिते दुन्दुभिदमनि दुर्मदमनि।
श्री किराति मातंगी ॐ द्रां द्रं ज्रं ज्रं क्रं
क्रं तुरु तुरु ॐ द्रां कुरु कुरु।
ये मां दृष्टिन्ति प्रत्यक्षं परोक्षं वा तां सर्वान्
दम दम मरय मरय तपाय गोपय गोपय
पतय पतय शोषाय उत्सादय उत्सादय
ब्रह्माणी वैष्णवी महेश्वरी कुमारी वाराहि नारसिंघी
ऐंद्रि चामुंडे महालक्ष्मि वानिकी उपेंदरी
अग्नेयि चंडी नैऋति वायव्ये सौम्ये आशानि
ऊर्ध्वमधोरक्ष प्रचंडविद्ये इन्द्रोपेन्द्रभगिनी।
ॐ नमो देवी जये विजये शांति स्वस्ति-तुष्टि पुष्टि-विवर्द्धिनि।
कामकुशे कामदुघे सर्वकाम्वरप्रदे।
सर्वभूतेषु मां प्रियं कुरु कुरु स्वाहा।
आकर्षण आवेशनि-, विश्राममालानि-, रमणी रमणी,
धरणी धारिणी, तपनि तापनि, मदनी मादिनी, शोषणि सम्मोहिनी।
नीलपताके महानिले महागौरी महाश्रये।
महाचन्द्री महासौरि महामौरी आदित्यरस्मि जाह्न्वी।
यमघंते किनि किनि चिंतामणि।
सुगंधे सुरभे सुरसुरोत्पन्ने सर्वकामदुघे।
यद्यथा मनीषितं कार्यं तन्मं सिद्ध्यतु स्वाहा।
ॐ स्वाहा।
ॐ भूः स्वाहा।
ॐ भुवः स्वाहा।
ॐ स्वः स्वाहा।
ॐ महः स्वाहा।
ॐ जनः स्वाहा।
ॐ तपः स्वाहा।
ॐ सत्यं स्वाहा।
ॐ भूर्भुवः स्वः स्वाहा।
यत् एवागतं पापं तत्रैव प्रतिगच्छतु स्वाहेत्योम्।
अमोघैषा महाविद्या वैष्णवी चापराजिता ॥ 32॥
स्वयं विष्णुप्रणीता च सिद्धेयं पाठतः सदा।
एषा महाबला नाम सरिया तेऽपराजिता॥ 33॥
नान्या सदृशी रक्षा। त्रिषु लोकेषु विद्यते।
तमोगुणमयी साक्षाद्रौद्री शक्तिरियं माता ॥ 34॥
कृतान्तोऽपि यतो भीतः पादमूले सुरक्षाः।
मूलाधारे न्यसेदेतां रात्रिवेनं च संस्मरेत् ॥ 35॥
नीलजीमुत्सङकाशां तदित्कपिलकेशिकाम्।
उदयादित्यसङ्काशां उत्सवत्रयविराजिताम् ॥ 36॥
शक्तिं त्रिशूलं शंखं च पानपात्रं च विभ्रतिम्।
व्याघ्रचर्मपरिधानां किङकिनिजलमंडिताम् ॥ 37॥
धावंतिं गगनस्यान्तः पादुकाहितपादकम्।
दंस्त्रकरालवदानां व्यालकुंडलभूषितम् ॥ 38॥
व्यात्तवक्त्रां लालज्जिह्वां भुकुटीकुटिललालकाम्।
स्वभक्तद्वेशिणां रक्तं पिबंती पानपात्रतः ॥ 39॥
सप्तधातून् शोषयन्तिं क्रोदृष्टया विलोकनात्।
त्रिशूलेण च तज्जिह्वां कीलयन्तिन मुहुर्मुहुः ॥ 40॥
पाशेन बुद्धिवा तं सदमानवन्तिं तदन्तिके।
अर्धरात्रस्य समये देवीं ध्यानेनमहाबलम् ॥ 41॥
यस्य यस्य वदेननाम जपेनमन्त्रं संकेतके।
तस्य तस्य तथावस्थां कुरुते सापि योगिनी ॥ 42॥
ॐ बले महाबले असिद्धसाधनी स्वाहेति।
अमोघं पति सिद्धां श्रीवैष्णवीम् ॥ 43॥
श्रीमदपराजिताविद्यान् ध्यायेत्।
दु:स्वप्न दुर्रिष्टे च दुर्निमित्ते तथैव च।
व्यवहारे भवेत्सिद्धिः पथेद्विघ्नोपशान्तये॥ 44॥
यदत्र पाठे जगदम्बिके मया
विसर्गबिन्द्वऽक्षरहीनमीदितम्।
तदस्तु सम्पूर्णतमं प्रयान्तु मे
संकल्पसिद्धिस्तु सर्वदा जायताम् ॥ 45॥
तव तत्त्वं न जानामि किदृशासि महेश्वरी।
यदृशासि महादेवी तादृशयै नमो नमः॥ 46॥
इस स्तोत्र के वैकल्पिक पाठ से सभी प्रकार के रोग और
सभी प्रकार के शत्रु और सभी बंध्य दोष नष्ट हो जाते हैं।
विशेष रूप से लैपटॉप में सफलता और सरकारी कार्य में
अपराजित जीवन के लिए यह पाठ रामबाण है।

अपराजिता स्तोत्रम


Discover more from Astro Shiv

Subscribe to get the latest posts sent to your email.

Leave a Comment

Discover more from Astro Shiv

Subscribe now to keep reading and get access to the full archive.

Continue reading