गजाननस्तोत्रम् (३)

गजाननस्तोत्रम् (३)

देवर्षय ऊचुः

नमस्ते गजवक्त्राय गजाननसुरूपिणे ।

पराशरसुतायैव वत्सलासूनवे नमः ॥१॥

व्यासभ्रात्रे शुकस्यैव पितृव्याय नमो नमः ।

अनादिगणनाथाय स्वानन्दावासिने नमः ॥२॥

रजसा सृष्टिकर्ते ते सत्त्वतः पालकाय वै।

गजाननस्तोत्रम् (३)

नमः ॥३॥ तमसा सर्वसंहत्रे गणेशाय नमो

सुकृतेः पुरुषस्यापि रूपिणे परमात्मने ।

बोधाकाराय वै तुभ्यं केवलाय नमो नमः ॥४॥स्वसंवेद्याय देवाय गणपाय योगाय च ।

शान्तिरूपाय तुभ्यं वै नमस्ते ब्रह्मनायक ॥५॥

विनायकाय वीराय गजदैत्यस्य शत्रवे । मुनिमानसनिष्ठाय मुनीनां पालकाय च ॥ ६ ॥

१॥

देवरक्षकरायैव विघ्नेशाय नमो नमः । वक्रतुण्डाय घोराय चैकदन्ताय ते नमः ॥७॥
त्वयाऽयं निहतो दैत्यो गजनामा ब्रह्माण्डे मृत्युसंहीनो महाश्चर्यं कृतं महाबलः । विभो ! ॥८ ॥
हते दैत्येऽधुना कृत्स्नं स्वाहा स्वधायुतं पूर्ण स्वधर्मस्थं जगत्सन्तोषमेष्यति । भविष्यति ॥ ९ ॥

एवमुक्तत्त्वा गणाधीश सर्वे प्रणम्य तूष्णीभावं ते सम्प्राप्ता देवर्षयस्ततः । विगतज्वराः ॥ १०॥
कर्णों सम्पीड्य गणप-चरणे शिरसो ध्वनिः । मधुरः प्रकृतस्तैस्तु तेन तुष्टो गजाननः ॥ ११॥
तानुवाच मदीया ये भक्ताः परमभाविताः । तैश्च नित्यं प्रकर्तव्यं भवद्भिर्नमनं यथा ॥ १२॥

तेभ्योऽहं परमप्रीतो दास्यामि मनसीप्सिताम् । एतादृशं प्रियं मे च नमनं नाऽत्र संशयः ॥ १३॥
एवमुक्तत्त्वा स तान् सर्वान् सिद्धि-बुद्ध्यादि-संयुतः । अन्तर्दधे ततो देवा मुनयः स्वस्थलं ययुः ॥ १४॥
इति श्रीमदान्त्ये मौद्गले द्वितीयखण्डे गजासुरवधे गजाननस्तोत्रं सम्पूर्णम्
गजाननस्तोत्रम् (३)
गजाननस्तोत्रम् (३)
गजाननस्तोत्रम् (३)

raghavpujahttp://google.com

Leave a Comment