
shree suktam
ॐ हिरण्यवर्णं हरिणीं, सुवर्णार्जतस्त्रजाम्।
चन्द्रां हिरण्यमयं लक्ष्मीं, जातवेदो मा आ वह।।
तं म आ वह जातवेदो, लक्ष्मीमन्पगामिनीम्।
यस्यां हिरण्यं विन्देयं, गमश्वं पुरुषान्हम्।।
अश्वपूर्वां रथमध्यां, हस्तिनादप्रमोदिनिम।
श्रियं देवीमुप ह्वये, श्रीमा देवी जुष्टाम्।।
कं सोमितं हिरण्यप्राकारमर्द्रं ज्वलन्तिं तृप्तां तर्पयन्तिम्।
पद्मेस्थितां पद्मवर्णां तमिहोप ह्वये श्रियम्।।
चन्द्रां प्रभासां यशसा ज्वलन्ति श्रियं लोके देवजुष्टामुदारम्।
तं पद्मिनीमिं शरणं प्र पद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणे।।
आदित्यवर्ने तपोऽधि जातो वनस्पतिस्तव वृक्षोऽक्ष बिल्वः।
तस्य फलानि तपसा नुदन्तु या अन्तरा यशश्च लुआला अलक्ष्मीः।।
उपैतु मां दैवसख:, कीर्तिश्च मनिना सह।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्, कीर्तिमृद्धिं ददातु मे।।
क्षुतपिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्।
अभतिमासमृद्धिं च, सर्वां निर्नुद् मे गृहात्।।
गंध्वारं दूरदर्शं, नित्यपुष्टं करिश्मां।
ईश्वरीं सर्वभूतानां, तमिहोप ह्वये श्रियम्।।
मनसः काममाकुटिन, वाचः सत्यमशीमहि।
पशूनां रूपमन्नस्य, मयि श्रीः श्रेयतां यशः।।
कर्दमेन पेज भूत मयि संभाव्य कर्दम।
श्रियं वसाय मे कुले मातरं पद्ममालिनीम्।।
आपः क्रितु स्निग्धानि चिक्लित् वास मे घरे।
नि च देवीं मातरं श्रियं वसय मे कुले।।
आर्द्रां पुष्करणिं पुष्टिं पिंगलं पद्ममालिनीम्।
चन्द्रां हिरण्यमयं लक्ष्मीं, जातवेदो मा आ वह।।
आर्द्रां य कारिणीं यष्टिं सुवर्णां हेममालिनीम्।
सूर्यां हिरण्यमयं लक्ष्मीं जातवेदो मा आ वह।।
तं म आ वह जातवेदो लक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वां विन्देयं पुरुषानहम्।।
य: शुचि: प्रयतो भूत्वा जुहुयादज्यमन्वहम्।
सूक्तं पंचदशर्चं च श्रीकाम: सततं जपेत।।
.. इति समाप्ति।।
shree suktam –
shree suktam –
Discover more from Astro Shiv
Subscribe to get the latest posts sent to your email.




