अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं
मधुराष्टकं
।हृदयं गमनं मधुरं मधुराधिपते राखिलं मधुरं वचनं
मधुरं चरितं मधुरं वासनं मधुरं वलिटं मधुरं चलितं
मधुरं मधुरं मधुरं मधुरं मधुरं मधुरं मधुरं ॥2
वेणुर्मधुरो नरमधुरः पानीमधुरः पादौ मधुरौनृत्यं
मधुरं सख्यं मधुरं मधुरं मधुरं मधुरं ॥3
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं रूपं मधुरं
तिलकं मधुरं मधुराधिपते राखिलं मधुरं ॥4
करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरंवमितं
मधुरं स्मितं मधुरं मधुराधिपते राखिलं मधुरं ॥5
गुंजा मधुरा मले मधुरं मधुरं विच मधुरा सलिलं मधुरंकमलं
मधुरं मधुराधिपते राखिलं मधुरं ॥6
गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं दृष्टं
मधुरं सृष्टं मधुरं मधुराधिपते राखिलं मधुरं गोपा
मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरादलितं
मधुरं फलितं मधुरं मधुराधिपते राखिलं मधुरं ॥8॥