आदित्य हृदय स्तोत्र के पाठ से सभी प्रकार के चर्म रोगों का शत्रुओं का नाश तथा विजय की प्राप्ति होती है। राजनैतिक निर्वाचन में वि ही अनुकूल परिणाम की प्राप्ति होती है। प्रतिदिन पाठ करने से शोक एवं चि मुकदमें में विजय Raghavpuja.inतथा किसी भी प्रकार के संकट में इसका पाठ करने से का नाश होता है. हर्षानुभूति एवं शुभ समाचारों की प्राप्ति होती है। सम राजनैतिक सफता के लिए निर्वाचन में प्रतिद्वन्दियों को परास्त करके विज प्राप्ति हेत भी इसका १२,०००, २१००० अथवा ५१००० संख्या में पाठ किय जाता है।
विशेषकर आदित्य हृदय स्तोत्र का पाठ रविवार के दिन बिना नमक के आहार या फलाहार लेकर अथवा निराहार व्रत करके करें। इसमें पवित्रता पुर्वक सूर्याभिमुख होकर पाठ करने से अभीष्ट की सिद्धि शीघ्र होती है। रविवार है दिन सूर्योदय से सूर्यास्त तक निराहार एवं निर्जला रहकर सूर्य का दर्शन करने हुए पाठ करने से बडी से बड़ी समस्या का समाधान होता है। अचिन्तित विजय की प्राप्ति होती है। प्रतिदिन तीन बार पाठ करने से सभी प्रकार की समस्याएं दूर होती हैं तथा मनोभिलिषत वस्तुओं की प्राप्ति होती है। तेज, आयु, आरोग्य धन, सुख तथा प्रतिष्ठा में बुद्धि होती है। अनुष्ठान रूप में १०८ या सहस्र (१०००) पाठ करने से भी संकल्पित कार्यों की सिद्धि होती है। पाठ के पूर्व सूर्य को अर्घ्य अवश्य दें तथा गायत्री मन्त्र का जप करें।।
आदित्य हृदयस्तोत्रम
विनियोगः
अस्य श्री आदित्यहृदयस्तोत्रस्य अगस्त्य ऋषिः, अनुष्टप् छन्दः, आदित्यहृदयभूतो भगवान् ब्रह्मा देवता, निरस्ताशेषविघ्नतया ब्रह्मविद्यासिद्धौ सर्वत्र जयसिद्धौ च पाठे विनियोगः।ऋष्यादिन्यास :
ॐ अगस्त्यऋषये नमः शिरसि । अनुष्टुप् छन्दसे नमः मुखे। आदित्यहृदयभूतब्रह्मदेवतायै नमः हृदि । ॐ बीजाय नमः गुह्ये-शक्तये नमः- पादयोः। रश्मिमते तत्सवितुरित्यादिगायत्रीकीलकाय नमः नाभौ। ॐ
करन्यासः
ॐ रश्मिमते-अङ्गुष्ठाभ्यां नमः। ॐ समुद्यते तर्जनीभ्यां नमः। ॐ देवासुरनमस्कृताय-मध्यमाभ्यां नमः । ॐ विवस्वते अनामिकाभ्यां नमः । ॐ भास्कराय-कनिष्ठिकाभ्यां नमः। ॐ भुवनेश्वराय-करतलकरपृष्ठाभ्यां नमः।
हृदयादिन्यासः
ॐ रश्मिमते-हृदयाय नमः । ॐ समुद्यते-शिरसे स्वाहा। ॐ देवासुरनमस्कृताय-शिखायै वषट्। ॐ विवस्ते-कवचाय हुम्। ॐ भास्कराय-नेत्रत्रयाय वौषट् । ॐ भुवनेश्वराय-अस्त्राय फट्।
ध्यानम्Stotra
ध्यायेत् सूर्यमनन्त-शक्ति-किरणं संविन्मयं भाष्करम् । भक्तानामभयप्रदं करधृताम्भोजद्वयं शंकरम् ।। आदित्यं जगदीशमच्युतमजं त्रैलोक्यचूडामणिम्। भक्ताभीष्ट वरप्रदं दिनमणिं मार्तण्डमाद्यं गुरुम् ।।
गायत्री मंत्र :- ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं, भर्गो देवस्य धीमहि, धियो यो नः प्रचोदयात् ।
(१०८ या २८ अथवा १० बार गायत्री मंत्र का जप करें)ॐ ततो युद्ध-परिश्रान्तं समरे चिन्तया स्थितम्। रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ।।१।।
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्। उप-गम्याब्रवीद्रामम् अगस्त्यो भगवाँस्तदा ।।२।।
राम राम महाबाहो शृणु गुह्यं सनातनम्। येन सर्वानरीन् वत्स समरे विजयिष्यसे ।।३।।
आदित्य-हृदयं पुण्यं सर्व-शत्रु-विनाशनम्। जयावहं जपन् नित्यम् अक्षयं परमं शिवम् ।।४।।
सर्वमङ्गल-माङ्गल्यं सर्व-पाप-प्रणाशनम् । चिन्ता-शोक प्रशमनम् आयुर्वर्धनमुत्तमम्।।५।।
रश्मिमन्तं समुद्यन्तं देवासुर-नमस्कृतम्। पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ।।६।।
सर्व-देवात्मको ह्येष तेजस्वी रस्मि-भावनः। एष देवासुर-गणाँन् लोकान् पाति गभस्तिभिः ।।७।।
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः । महेन्द्रो धनदः कालो यमः सोमो ह्यपाम्पतिः ।।८।।
पितरो वसवः साध्या अश्विनौ मरुतो मनुः। वायुर्वह्निः प्रजाः प्राण ऋतु-कर्ता प्रभाकरः ।।९।।
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्। सुवर्ण-सदृशो भानुः हिरण्यरेता दिवाकरः ।।१०।।
हरिदश्वः सहस्त्रार्चिः सप्त-सप्तिर्मरीचिमान्। तिमिरोन्मथनः शम्भु स्त्वष्टा मार्तण्डकोंऽशुमान्।।११।।हिरण्य-गर्भः शिशिर स्तपनोऽहस्करो रविः। अग्नि-गर्भोऽदितेः पुत्रः शङ्खः शिशिर-नाशनः ।।१२।।
व्योम-नाथस्तमोभेदी ऋग्यजुः साम-पारगः। घन-वृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ।।१३।।
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः। कविर्विश्वो महातेजा रक्तः सर्व-भवोद्भवः ।।१४।।
नक्षत्र-ग्रह-ताराणाम् अधिपो विश्व-भावनः । जाड तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ।।१५।।
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः। ज्योतिर्गणानां पतये दिनाधि-पतये नमः ।। १६ ।।
जयाय जय-भद्राय हर्यश्वाय नमो नमः। नमो नमः सहस्त्रांशो आदित्याय नमो नमः ।।१७।।
नम उग्राय वीराय सारङ्गाय नमो नमः । नमः पद्म प्रबोधाय प्रचण्डाय नमोऽस्तु ते ।।१८।।
गिर
ब्रह्मेशानाच्युतेशाय सूरायादित्य-वर्चसे । भास्वते सर्व-भक्षाय रौद्राय वपुषे नमः ।।१९।।
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने। कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ।।२०।।
तप्त-चामी-कराभाय हरये विश्व-कर्मणे। नमस्तमोऽभिनिघ्नाय रुचये लोक-साक्षिणे ।।२१।।
नाशयत्येष वै भूतं तमेव सृजति प्रभुः। पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ।। २२ ।।
एष सुप्तेषु जागर्ति भूतेषु परि-निष्ठितः। एष चैवाग्नि-होत्रं च फलं चैवाग्नि-होत्रिणाम् ।।२३।।देवाश्च क्रतवश्चैव क्रतूनां फलमेव च। यानि कृत्यानि लोकेष सर्वष परम-प्रभुः ।।२४
कीर्तयन् पुरुषः कश्चिद् नावसीदति राघव ।।२०० एनमापत्सु कृच्छेषु कान्तारेषु भयेषु च।
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् । एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ।। २६
अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि । एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम्।। २७
एतच्छुत्वा महातेजा नष्ट-शोकोऽभवत् तदा। धारयामास सुप्रीतो राघवः प्रयतात्मवान् ।।२८।।
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान्। त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ।। २९।।
रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागमत्। सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ।।३०।।
अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः।
निशिचर-पति-संक्षयं विदित्वा सुरगण-मध्यगतो वचस्त्वरेति ।। ३१।।
(इति स्तोत्रमञ्जूषायां प्रथमेभागे श्रीवाल्मीकीयरामायणोक्तं आदित्यहृदयस्तोत्रं
आदित्य हृदयस्तोत्रम
Discover more from Astro Shiv
Subscribe to get the latest posts sent to your email.




