shiv panchakshar stotra

shiv panchakshar stotra नागेन्द्रहाराय त्रिलोचनायभस्माङ्गरागाय महेश्वराय।नित्याय शुद्धाय दिगम्बरायतस्मै अपराधीाय नमः शिवाय मंदाकिनीसलिलचंदनचर्चितायनंदीश्वरप्रमथनाथमहेश्वराय।मन्दारपुष्पबाहुपुष्पसुपूजितायतस्मै मकराय नमः शिवायशिवाय गौरीवदनाभवृन्दसूर्याय दक्षाध्वर्नाकाय।श्रीनीलकण्ठाय वृषभध्वजायतस्मै शिकाराय नमः शिवाय कुंभोद्भवगौतमार्यमुनिन्द्र देवार्चिता शेखराय।चन्द्रार्कवैश्वानरलोचनायतस्मै वक्राय नमः शिवाययज्ञस्वरूपाय जटाधरायपिनाकहस्ताय सनातनाय।दिव्याय देवाय दिगम्बरायतस्मै यकाराय नमः शिवाय पंचाक्षरमिदं पुण्यं यः पचेच्छिवसंनिधौ।शिवलोकमावाप्नोति शिवेन सह मोदतेअर्थवे पास हैं जिनके पास साइयों के राजा हैं, उनके माला के रूप हैं, और … Read more

saraswati stotram

saraswati stotram विनियोगॐ अस्य श्री सरस्वतीस्तोत्रमंत्रस्य ब्रह्मा ऋषिः। गायत्री छन्दः।श्री सरस्वती देवता। धर्मार्थकाममोक्षार्थे जपे विनियोगः।आरूढ़ा श्वेतहंसे भ्रमति च गगने दक्षिणे चाक्षसूत्रं वामे हस्ते चदिव्याम्बरकनकमयं पुस्तकं ज्ञानगम्या। सा वीणां वादयंती स्वकरकरजपैः शास्त्रविज्ञानशब्दैःक्रीडंती दिव्यरूपा करकमलधरा भारती सुप्रसन्ना॥1॥ श्वेतपद्मासना देवी श्वेतगन्धानुलेपना।अर्चिता मुनिभिः सर्वैर्ऋषिभिः स्तूयते सदा।एवं ध्यात्वा सदा देवीं वांछितं लभते नरः॥2॥ शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्यापिनींवीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहम्‌।हस्ते स्फाटिकमालिकां विदधतीं पद्मासने … Read more

shree suktam

shree suktam ॐ हिरण्यवर्णं हरिणीं, सुवर्णार्जतस्त्रजाम्।चन्द्रां हिरण्यमयं लक्ष्मीं, जातवेदो मा आ वह।। तं म आ वह जातवेदो, लक्ष्मीमन्पगामिनीम्।यस्यां हिरण्यं विन्देयं, गमश्वं पुरुषान्हम्।। अश्वपूर्वां रथमध्यां, हस्तिनादप्रमोदिनिम।श्रियं देवीमुप ह्वये, श्रीमा देवी जुष्टाम्।। कं सोमितं हिरण्यप्राकारमर्द्रं ज्वलन्तिं तृप्तां तर्पयन्तिम्।पद्मेस्थितां पद्मवर्णां तमिहोप ह्वये श्रियम्।। चन्द्रां प्रभासां यशसा ज्वलन्ति श्रियं लोके देवजुष्टामुदारम्।तं पद्मिनीमिं शरणं प्र पद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणे।। … Read more

hanuman vadvanal stotra

hanuman vadvanal stotra विनियोग ॐ अस्य श्री हनुमान् वडवानल-स्तोत्र-मन्त्रस्य श्रीरामचन्द्र ऋषिः,श्रीहनुमान् वडवानल देवता, ह्रां बीजम्, ह्रीं शक्तिं, सौं कीलकं,मम समस्त विघ्न-दोष-निवारणार्थे, सर्व-शत्रुक्षयार्थेसकल-राज-कुल-संमोहनार्थे, मम समस्त-रोग-प्रशमनार्थम् आयुरारोग्यैश्वर्याऽभिवृद्धयर्थं समस्त-पाप-क्षयार्थंश्रीसीतारामचन्द्र-प्रीत्यर्थं च हनुमद् वडवानल-स्तोत्र जपमहं करिष्ये। ध्यानमनोजवं मारुत-तुल्य-वेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं।वातात्मजं वानर-यूथ-मुख्यं श्रीरामदूतम् शरणं प्रपद्ये।। ॐ ह्रां ह्रीं ॐ नमो भगवते श्रीमहा-हनुमते प्रकट-पराक्रमसकल-दिङ्मण्डल-यशोवितान-धवलीकृत-जगत-त्रितयवज्र-देह रुद्रावतार लंकापुरीदहय उमा-अर्गल-मंत्रउदधि-बंधन दशशिरः कृतान्तक सीताश्वसन वायु-पुत्रअञ्जनी-गर्भ-सम्भूत … Read more

aparajita stotram

aparajita stotram श्रीत्रैलोक्यविजया अपराजितास्तोत्रम्।ॐ नमोऽपराजितायै।ॐ अस्य वैष्णवायः पराया अजिताय महाविद्याःवामदेव-बृहस्पति-मार्कण्डेय ऋषयः।गायत्र्युष्णिग्नुस्तुब्बृहति छन्दंसि।लक्ष्मीनृसिंहो देवता ।ॐ क्लीं श्रीं ह्रीं बीजम्।हुं शक्तिः ।सकलकामनासिद्ध्यर्थं अपराजितविद्यामन्त्रपथे विनियोगः।ॐ नीलोत्पलदलश्यामां भुजङ्गाभरणन्विताम्।शुद्धस्फटिकासङकाशां चन्द्रकोटिनिभन्नाम् ॥ ॥शंखचक्रधरां देवी वैष्णवीमपराजिताम्बालेन्दुशेखरं देवीं वरदाभ्यदायिनीम् ॥ 2॥नमस्कृत्य पपाठैनां मार्कण्डेयो महात्पाः ॥ 3॥मार्कण्डेय उवाच –शृणुष्वं मनुष्यः सर्वे सर्वकामार्थसिद्धिदाम्।असिद्धसाधनिं देवीं वैष्णवीम्पराजिताम् ॥ 4॥ॐ नमो नारायणाय, नमो भगवते वासुदेवाय,नमोऽस्तवनन्ताय सहस्रशीर्षायने, क्षीरोदार्नवशायिने,शेषभोगपर्यङ्काय, गरुड़वाहनाय, … Read more

vishnu sahasra

vishnu sahasra विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १ ॥ पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २ ॥ योगो योगविदां नेता प्रधानपुरुषेश्वरः ।नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३ ॥सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४ ॥स्वयम्भूः शम्भुरदित्यः पुष्कराक्षो महास्वनः ।अनादिनिधनो धाता विधाता धातुरुत्तमः … Read more

narayan kavach in hindi

न्यास- सर्वप्रथम श्रीगणेश जी तथा भगवान नारायण को नमस्कार करके नीचे लिखे प्रकार से न्यास करें – अङ्गन्यासः Shri Narayan Kavach in Hindi ऊँ ऊँ नमः पादयोः – (दाहिने हाथ की तर्जनी और अंगुठा इन दोनों को मिलाकर दोनों पैरों का स्पर्श करें)ऊँ नं नमः जानुनो – (दाहिने हाथ की तर्जनी और अंगुठा इन दोनों … Read more

aditya hridaya stotra

aditya hridaya stotra ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्‌ । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्‌ ॥1॥दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्‌ । उपगम्याब्रवीद् राममगस्त्यो भगवांस्तदा ॥2॥राम राम महाबाहो श्रृणु गुह्मं सनातनम्‌ । येन सर्वानरीन्‌ वत्स समरे विजयिष्यसे ॥3॥ आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्‌ । जयावहं जपं नित्यमक्षयं परमं शिवम्‌ ॥4॥सर्वमंगलमागल्यं सर्वपापप्रणाशनम्‌ । चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम्‌ ॥5॥ रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्‌ । पुजयस्व विवस्वन्तं … Read more

ganpati athrabshirsa

ganpati athrabshirsa श्री गणेशाय नम:’ ॐ भद्रं कर्णेभि शृणुयाम देवा:। भद्रं पश्येमाक्षभिर्यजत्रा:।। स्थिरै रंगै स्तुष्टुवां सहस्तनुभि::। व्यशेम देवहितं यदायु:।1। ॐ स्वस्ति न इन्द्रो वृद्धश्रवा:। स्वस्ति न: पूषा विश्ववेदा:। स्वस्ति न स्तार्क्ष्र्यो अरिष्ट नेमि:।। स्वस्ति नो बृहस्पतिर्दधातु।2। ॐ शांति:। शांति:।। शांति:।।। ॐ नमस्ते गणपतये। त्वमेव प्रत्यक्षं तत्वमसि।। त्वमेव केवलं कर्त्ताऽसि। त्वमेव केवलं धर्तासि।। त्वमेव केवलं हर्ताऽसि। … Read more

Shri Ram Raksha Stotra

Shri Ram Raksha Stotra shri raam श्रीगणेशायनम: । अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य । बुधकौशिक ऋषि: । श्रीसीतारामचंद्रोदेवता । अनुष्टुप् छन्द: । सीता शक्ति: । श्रीमद्‌हनुमान् कीलकम् । श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोग: ॥ ॥ अथ ध्यानम् ॥ Shri Ram Raksha Stotra Shri Ram Raksha Stotra ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्‌मासनस्थं । पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ॥ वामाङ्‌कारूढ-सीता-मुखकमल-मिलल्लोचनं नीरदाभं । नानालङ्‌कारदीप्तं दधतमुरुजटामण्डनं … Read more